A 280-4 Bhāgavatapurāṇa
Manuscript culture infobox
Filmed in: A 280/4
Title: Bhāgavatapurāṇa
Dimensions: 40 x 14.5 cm x 1117 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/691
Remarks:
Reel No. A 280/4
Inventory No. 7456
Title Bhāgavatapurāṇa and Bhāgavatapurāṇaṭīkā
Remarks
Author
Subject Purāṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 40.0 x 14.5 cm
Binding Hole
Folios 29
Lines per Folio 11–17
Foliation
Place of Deposit NAK
Accession No. 4/691
Manuscript Features
Excerpts
Beginning of the root text
śrīgaṇeśāya namaḥ || ||
śuka uvāca ||
evam etat purā pṛṣṭo maitreyā bhagavān kila ||
kṣatrāvanaṃ praviṣṭena tyaktvā svagṛham ṛddhimat || 1 ||
yad vā ayaṃ maṃtrakṛdvo bhagavān akhileśvaraḥ ||
pauraveṃdra gṛhaṃ hitvā praviveśātmasāt kṛtaṃ || 2 || (fol. 1v5–6)
Beginning of the commentary
śrīgurugaṇeśāya namaḥ ||
tṛtīye tu trayastriṃśad adhyāyaiḥ sargavarṇanaṃ ||
īśechayā guṇakṣobhāt sargo brahmāṇḍasaṃbhavaḥ || 1 ||
tatra tu prathame dhyāye baṃdhūn hitvā gatāyuṣaḥ ||
nirgatāsyodbhave nādau saṃvādaḥ kṣattur ucyate || 2 || (fol. 1v1–2)
End of the root text
vidura uvāca ||
yadāsya bahurūpasya harer adbhutakarmaṇaḥ ||
kālākhyaṃ lakṣaṇaṃ brahman yathā varṇaya naḥ prabho || 10 || (fol. 29v6)
End of the commentary
kālabhedena lokasṛṣṭibhedaṃ śrutvā tam eva kālaṃ jijñāsaḥ pṛcha(!)ti | yat kālākhyaṃ lakṣaṇaṃ svarūpaṃ | āsya abravīḥ | kathaṃ kālaḥ kalpate | tasya sūkṣmaṃ sthūlaṃ ca rūpam iti yathāvad varṇayety arthaḥ || 10 || (fol. 29v9–10)
Colophon
iti śrīviduramaitreyasaṃvāde namo(!) dhyāyaḥ || (fol. 29r5)
Microfilm Details
Reel No. A 280/4
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by
Date 00-00-2000